ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥
ओङ्कारं = ?? ; बिन्दुसंयुक्तं = one who is conjoind with a dot-like thing; नित्यं = ever; permanent; ध्यायन्ति = they meditate; योगिनः = realised souls; कामदं = one who gives the desired thing; मोक्षदं = the giver of liberation; चैव = and like; ओङ्काराय = to the Brahman; नमो = bowing; salute; नमः = bowing; salutation;
ओङ्कारं = ?? ; बिन्दुसंयुक्तं = one who is conjoind with a dot-like thing; नित्यं = ever; permanent; ध्यायन्ति = they meditate; योगिनः = realised souls; कामदं = one who gives the desired thing; मोक्षदं = the giver of liberation; चैव = and like; ओङ्काराय = to the Brahman; नमो = bowing; salute; नमः = bowing; salutation;
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें